瑜伽常用英文词汇

瑜伽常用英文词汇附录 2 瑜伽常用词汇瑜伽常用词汇 abhinive a 惧怕死亡 贪恋生命 Advaita Ved nta 吠檀多不二论 agni 火 火神 内在或灵性之火 阿耆尼 火原则 aha k ra 私我 我慢 ahi s 非暴力 不害 aj 眉间轮 额

大家好,欢迎来到IT知识分享网。

附录2:瑜伽常用词汇

瑜伽常用词汇

abhiniveśa 惧怕死亡,贪恋生命

Advaita Vedānta 吠檀多不二论

agni 火,火神,内在或灵性之火,阿耆尼,火原则

ahaṁkāra 私我,我慢

ahiṁsā 非暴力,不害

ajñā 眉间轮,额轮

ākāśa 空,以太

alabdha bhūmikatva 精神不集中

ālasya 懈怠

anāhata 心轮

ānanda 喜乐,阿南达,灵性之乐,神圣之爱

ānandamaya kośa 喜乐鞘

anavasthitattvani 注意力不稳定

antaḥkaraṇa 内感官,内在感官

apāna 下行气

āpas 水

āsana 坐姿,体位,体式

asmitā 有我,阿斯弥达

ātman 阿特曼,真我

avidyā 无明,无知

avirati 欲念

āyus 生命,包含了身体、感官、心意和灵魂的生命

Bhakti Yoga 虔信瑜伽,奉爱瑜伽,巴克蒂瑜伽

bhoga 享受

bīja mantra 种子曼陀罗,音节简单的曼陀罗,如唵

Brahma 梵神,大梵天

Brahman 梵,绝对实在

bhrānti darśana 妄见

buddhi 菩提,智慧

cakra 脉轮

cit-śakti 意识的力量

citta心,心质,契达

cit 意识

darśana 哲学体系

deva 神

devi 女神

dhāraṇā 专注

dharma 达磨,法则

dhyāna 冥想

dīkṣā 启迪

doṣa 道夏,带来疾病和腐朽的因素,包括瓦塔、皮塔和卡法

Dvaita 二元论

dveṣa 厌弃,排斥,反感

Gāyatrī mantra 歌雅特瑞曼陀罗

guṇa 德,属性,包括萨埵、罗阇和答磨

guru 古鲁,灵性导师

Hanumān 哈奴曼,普拉那和虔信之神

Haṭha Yoga 哈达瑜伽,哈他瑜伽

homa (吠陀)火祭,火供

iḍā 左脉

Indra 因陀罗,天帝

Īśvara 自在天,上帝,创造主

Īśvara praṇidhāna敬神,交托给神

Īśvari 神母,自在天的女性方面

japa 念诵

jaṭharāgni 胃火,消化力

jīva 吉瓦,个体灵魂

jīvātman 解脱灵魂

Jñāna Yoga 智慧瑜伽

jñānendriya 感觉器官

jyoti 光

kaivalya 解脱,独存

kāla 时间

Kali 卡利女神

kāma 卡玛,欲望,爱欲

kapha 卡法(水)

Kāpila 迦毗罗,数论哲学之祖

kāraṇa śarīra因果身

karma 业,羯磨,行动

Karma Yoga 业瑜伽,行动瑜伽

karmendriya 行动器官

kleśāḥ 痛苦,障碍,烦恼

kośa 鞘

Kṛṣṇa 克里希那,奎师那,黑天

kriyā yoga 克里亚瑜伽

kuṇḍalinī 昆达里尼,灵能,拙火

mala 不净

mahat 大,觉,玛哈特,宇宙智性

manas 末那,意,心意

maṇipūra 脐轮

manomaya kośa 心意鞘

mantra 曼陀罗,咒语

mantra yoga 曼陀罗瑜伽

mārga 道路,通道

māyā 摩耶,幻

Mīmāṁsā 弥曼差派

mokṣa 解脱

mudrā 身印

mukti 解脱,自由

mūlādhāra 根轮,海底轮

nāda 秘音

nāḍī 经脉,气脉

nāma名

nirodha 控制

nitya 永恒的

niyama 劝制

Nyāya 正理派

ojas 奥伽斯,卡法的生命能量

OM 唵

paramātmā 超灵,至上自我

Patañjali 帕坦伽利,钵颠阇利,《瑜伽经》作者

piṅgalā 右脉

pitta 皮塔(火)

prakṛti 原质,自然

pramāda 冷漠,粗心,缺乏热情,放逸,不培养导致三摩地的方法

prāṇa 普拉那,能量

prāṇa yoga 普拉那瑜伽,能量瑜伽

prāṇāgni 普拉那之火,生命之火

prāṇamaya kośa 能量鞘

prāṇāyāma 调息

prārthana 祈祷

pratyāhāra 制感

prema 爱,神圣之爱

pṛthvī 地,土

pūjā 崇拜(仪式性的)

puruṣa原人,普鲁沙,内在之灵,神我

puruṣārtha 人生四个目标,包括法(dharma,达磨)、利(artha,财富)、欲(kāma,欲望)和解脱

rāga 执着,吸引,贪恋

Rāja Yoga 胜王瑜伽

rajas 罗阇,激情

Rām(a)罗摩,毗湿奴的化身

ṛṣi 仙人,吠陀圣人

roga 疾病

rūpa 色,现象,表象

sādhana 修行,灵修,修习

sahasrāra 顶轮

samādhi 三摩地

samāna 平行气

saṁhitā 本集

saṁkalpa 意志,意图,动机

Sāṁkhya 数论哲学

saṁsaya 疑惑

saṁskāra 潜在印迹

sanātana dharma 永恒达磨,永恒之法

saṇtoṣa 满足

sat 存在

satsaṅga 同修,与圣者为伴,灵性联谊,萨德桑伽

sattva 萨埵,善良

satya 真实,不说谎

śakti 萨克谛,阴性能量

Śaṅkara 商羯罗

śānti 和平,平静,尚谛

śiva 希瓦,纯粹意识,神圣能量

siddhi 悉地,神力,能量,成就,心理力量

soma 苏磨,神圣甘露

sthūla śarīra 粗身

styāna 懒散

sukhamāyuḥ 好的生活、舒适的生活、快乐的生活

sūkṣma śarīra精身

suṣumna 中脉

sūtra 经,线

svādhiṣṭāna 生殖轮

svādhyāya 研读

Svastikāsana 吉祥坐

tamas 答磨,愚昧

tanmātra 精微元素

tantra 坦特罗

tapas 苦行

tattva 真理,谛

tejas 特伽斯,皮塔的生命能量

trāṭaka 一点凝视法

udāna 上行气

Upaniṣad 《奥义书》

vairāgya 弃绝,不执

vak 圣言

vāsanā 习性

vāta 瓦塔(风)

vāyu 瓦予,风,风神,普拉纳的另一名字

Vaiśeṣika 胜论派

Veda 吠陀

Vedānta 吠檀多

vijñānamaya kośa 智性鞘

vikṛti 疾病与不和谐

vṛtti 波动,心意波动,心念波动,思想波动

viśuddha 喉轮

Viṣṇu 毗湿奴,爱和保护的神性力量

vyādhi 疾病

vyāna 遍行气

Vyāsa 毗耶娑

yajña 祭祀

yama 禁制

yantra 央陀罗

Yoga 瑜伽

Yoga Sūtra 《瑜伽经》

yoga nidra 瑜伽休息术

yogi 瑜伽士

yogini 女瑜伽士

免责声明:本站所有文章内容,图片,视频等均是来源于用户投稿和互联网及文摘转载整编而成,不代表本站观点,不承担相关法律责任。其著作权各归其原作者或其出版社所有。如发现本站有涉嫌抄袭侵权/违法违规的内容,侵犯到您的权益,请在线联系站长,一经查实,本站将立刻删除。 本文来自网络,若有侵权,请联系删除,如若转载,请注明出处:https://haidsoft.com/184537.html

(0)
上一篇 2025-07-30 08:20
下一篇 2025-07-30 08:45

相关推荐

发表回复

您的邮箱地址不会被公开。 必填项已用 * 标注

关注微信