大家好,欢迎来到IT知识分享网。
附录2:瑜伽常用词汇
瑜伽常用词汇
abhiniveśa 惧怕死亡,贪恋生命
Advaita Vedānta 吠檀多不二论
agni 火,火神,内在或灵性之火,阿耆尼,火原则
ahaṁkāra 私我,我慢
ahiṁsā 非暴力,不害
ajñā 眉间轮,额轮
ākāśa 空,以太
alabdha bhūmikatva 精神不集中
ālasya 懈怠
anāhata 心轮
ānanda 喜乐,阿南达,灵性之乐,神圣之爱
ānandamaya kośa 喜乐鞘
anavasthitattvani 注意力不稳定
antaḥkaraṇa 内感官,内在感官
apāna 下行气
āpas 水
āsana 坐姿,体位,体式
asmitā 有我,阿斯弥达
ātman 阿特曼,真我
avidyā 无明,无知
avirati 欲念
āyus 生命,包含了身体、感官、心意和灵魂的生命
Bhakti Yoga 虔信瑜伽,奉爱瑜伽,巴克蒂瑜伽
bhoga 享受
bīja mantra 种子曼陀罗,音节简单的曼陀罗,如唵
Brahma 梵神,大梵天
Brahman 梵,绝对实在
bhrānti darśana 妄见
buddhi 菩提,智慧
cakra 脉轮
cit-śakti 意识的力量
citta心,心质,契达
cit 意识
darśana 哲学体系
deva 神
devi 女神
dhāraṇā 专注
dharma 达磨,法则
dhyāna 冥想
dīkṣā 启迪
doṣa 道夏,带来疾病和腐朽的因素,包括瓦塔、皮塔和卡法
Dvaita 二元论
dveṣa 厌弃,排斥,反感
Gāyatrī mantra 歌雅特瑞曼陀罗
guṇa 德,属性,包括萨埵、罗阇和答磨
guru 古鲁,灵性导师
Hanumān 哈奴曼,普拉那和虔信之神
Haṭha Yoga 哈达瑜伽,哈他瑜伽
homa (吠陀)火祭,火供
iḍā 左脉
Indra 因陀罗,天帝
Īśvara 自在天,上帝,创造主
Īśvara praṇidhāna敬神,交托给神
Īśvari 神母,自在天的女性方面
japa 念诵
jaṭharāgni 胃火,消化力
jīva 吉瓦,个体灵魂
jīvātman 解脱灵魂
Jñāna Yoga 智慧瑜伽
jñānendriya 感觉器官
jyoti 光
kaivalya 解脱,独存
kāla 时间
Kali 卡利女神
kāma 卡玛,欲望,爱欲
kapha 卡法(水)
Kāpila 迦毗罗,数论哲学之祖
kāraṇa śarīra因果身
karma 业,羯磨,行动
Karma Yoga 业瑜伽,行动瑜伽
karmendriya 行动器官
kleśāḥ 痛苦,障碍,烦恼
kośa 鞘
Kṛṣṇa 克里希那,奎师那,黑天
kriyā yoga 克里亚瑜伽
kuṇḍalinī 昆达里尼,灵能,拙火
mala 不净
mahat 大,觉,玛哈特,宇宙智性
manas 末那,意,心意
maṇipūra 脐轮
manomaya kośa 心意鞘
mantra 曼陀罗,咒语
mantra yoga 曼陀罗瑜伽
mārga 道路,通道
māyā 摩耶,幻
Mīmāṁsā 弥曼差派
mokṣa 解脱
mudrā 身印
mukti 解脱,自由
mūlādhāra 根轮,海底轮
nāda 秘音
nāḍī 经脉,气脉
nāma名
nirodha 控制
nitya 永恒的
niyama 劝制
Nyāya 正理派
ojas 奥伽斯,卡法的生命能量
OM 唵
paramātmā 超灵,至上自我
Patañjali 帕坦伽利,钵颠阇利,《瑜伽经》作者
piṅgalā 右脉
pitta 皮塔(火)
prakṛti 原质,自然
pramāda 冷漠,粗心,缺乏热情,放逸,不培养导致三摩地的方法
prāṇa 普拉那,能量
prāṇa yoga 普拉那瑜伽,能量瑜伽
prāṇāgni 普拉那之火,生命之火
prāṇamaya kośa 能量鞘
prāṇāyāma 调息
prārthana 祈祷
pratyāhāra 制感
prema 爱,神圣之爱
pṛthvī 地,土
pūjā 崇拜(仪式性的)
puruṣa原人,普鲁沙,内在之灵,神我
puruṣārtha 人生四个目标,包括法(dharma,达磨)、利(artha,财富)、欲(kāma,欲望)和解脱
rāga 执着,吸引,贪恋
Rāja Yoga 胜王瑜伽
rajas 罗阇,激情
Rām(a)罗摩,毗湿奴的化身
ṛṣi 仙人,吠陀圣人
roga 疾病
rūpa 色,现象,表象
sādhana 修行,灵修,修习
sahasrāra 顶轮
samādhi 三摩地
samāna 平行气
saṁhitā 本集
saṁkalpa 意志,意图,动机
Sāṁkhya 数论哲学
saṁsaya 疑惑
saṁskāra 潜在印迹
sanātana dharma 永恒达磨,永恒之法
saṇtoṣa 满足
sat 存在
satsaṅga 同修,与圣者为伴,灵性联谊,萨德桑伽
sattva 萨埵,善良
satya 真实,不说谎
śakti 萨克谛,阴性能量
Śaṅkara 商羯罗
śānti 和平,平静,尚谛
śiva 希瓦,纯粹意识,神圣能量
siddhi 悉地,神力,能量,成就,心理力量
soma 苏磨,神圣甘露
sthūla śarīra 粗身
styāna 懒散
sukhamāyuḥ 好的生活、舒适的生活、快乐的生活
sūkṣma śarīra精身
suṣumna 中脉
sūtra 经,线
svādhiṣṭāna 生殖轮
svādhyāya 研读
Svastikāsana 吉祥坐
tamas 答磨,愚昧
tanmātra 精微元素
tantra 坦特罗
tapas 苦行
tattva 真理,谛
tejas 特伽斯,皮塔的生命能量
trāṭaka 一点凝视法
udāna 上行气
Upaniṣad 《奥义书》
vairāgya 弃绝,不执
vak 圣言
vāsanā 习性
vāta 瓦塔(风)
vāyu 瓦予,风,风神,普拉纳的另一名字
Vaiśeṣika 胜论派
Veda 吠陀
Vedānta 吠檀多
vijñānamaya kośa 智性鞘
vikṛti 疾病与不和谐
vṛtti 波动,心意波动,心念波动,思想波动
viśuddha 喉轮
Viṣṇu 毗湿奴,爱和保护的神性力量
vyādhi 疾病
vyāna 遍行气
Vyāsa 毗耶娑
yajña 祭祀
yama 禁制
yantra 央陀罗
Yoga 瑜伽
Yoga Sūtra 《瑜伽经》
yoga nidra 瑜伽休息术
yogi 瑜伽士
yogini 女瑜伽士
免责声明:本站所有文章内容,图片,视频等均是来源于用户投稿和互联网及文摘转载整编而成,不代表本站观点,不承担相关法律责任。其著作权各归其原作者或其出版社所有。如发现本站有涉嫌抄袭侵权/违法违规的内容,侵犯到您的权益,请在线联系站长,一经查实,本站将立刻删除。 本文来自网络,若有侵权,请联系删除,如若转载,请注明出处:https://haidsoft.com/184537.html