阿育吠陀瑜伽常用词汇

阿育吠陀瑜伽常用词汇附录 阿育吠陀瑜伽常用词汇 abhinive a 贪恋生命 abhya ga 按摩 c ra ras yana 行为养生术 行为回春术 Adho Mukha v n sana 下犬式 Advaita Ved nta 吠檀多不二论 agni 火 火神

大家好,欢迎来到IT知识分享网。

附录:阿育吠陀瑜伽常用词汇

abhiniveśa 贪恋生命

abhyaṅga 按摩

ācāra rasāyana 行为养生术,行为回春术

Adho Mukha Śvānāsana 下犬式

Advaita Vedānta 吠檀多不二论

agni 火,火神,内在或灵性之火,阿耆尼,火原则

ahaṁkāra 私我,我慢

ahiṁsā 非暴力,不害

ajñā 眉间轮,额轮

ākāśa 空,以太

alabdha bhūmikatva 精神不集中

ālasya 懈怠

ama 毒素,疾病

amṛta 甘露

anāhata 心轮

ānanda 喜乐,阿南达,灵性之乐,神圣之爱

ānandamaya kośa 喜乐鞘

anantāsana 毗湿奴式

anavasthitattvani 注意力不稳定

anna 食物

annavaha srotas 消化系统

antaḥkaraṇa 内感官,内在感官

apāna 下行气

āpas 水

Ardha Cakrāsana 后屈式

Ardha Candrāsana 半月式

Ardha Śalabhāsana 半蝗虫式

āsana 体位,体式,阿森

asmitā 我执,我见,阿斯弥答

Atharva Veda《阿闼婆吠陀》

ātman 阿特曼,真我

Ātreya 阿提耶,《阿提耶本集》的作者

Ātreya saṁhitā 《阿提耶本集》

aura 光环,精微能量场(来自奥伽斯)

avidyā 无明,无知

avirati 欲念

āyus 生命,包含了身体、感官、心意和灵魂的生命

Āyurveda 阿育吠陀

Āyurvedika Yoga 阿育吠陀瑜伽

Baddha Koṇāsana 束角式

bandha 收束法,班达,瑜伽锁

basti 巴斯蒂(洁肠)

Bhadrāsana 蝴蝶坐(亦称牧牛式)

Bhagavad Gītā 《薄伽梵歌》

Bhakti Yoga 虔信瑜伽,奉爱瑜伽,巴克蒂瑜伽

bhastrika 风箱式住气法

Bhekāsana 蛙式

bhoga 享受

bhraṁsri 嗡声住气法(黑蜂住气法)

Bhujaṅgāsana 眼镜蛇式

bīja mantra 种子曼陀罗,音节简单的曼陀罗,如唵

Brahma 梵神,大梵天

Brahman 梵,绝对实在

bhrānti darśana 妄见

buddhi 菩提,智慧

cakra 脉轮

Cakrāsana 轮式

Candra Namaskāra 拜月式,向月亮致敬式

Charaka 遮罗迦,《遮罗迦本集》的作者

Charaka saṁhitā 《遮罗迦本集》

cikitsā吠陀疗法

cit-śakti 意识的力量

citta 心质,心,契达

cit 意识

daiva cikitsā 灵性疗法

Daṇḍāsana 手杖式,杖式

darśana 哲学体系

deva 神

devi 女神

Dhanurāsana 弓式

Dhanvantari 昙梵陀利,医神,毗湿奴化身

dhāraṇā 专注

dharma 达磨,法则

dhātu组织,主要有七个功能性组织,分别是rasa (血浆) 、rakta (血液) 、māṁsa (肌肉) 、meda (脂肪) 、asthi (骨头) 、majja (骨髓) 、śukra (生殖液)

dhautī 道涕(清洁食道)

dhyāna 冥想

dīkṣā 启迪

dinacaryā 日常养生

doṣa 道夏,带来疾病和腐朽的因素,包括瓦塔、皮塔和卡法

Dvaita 二元论

dveṣa 厌弃,排斥,反感

Gaṇeśa 象鼻神,甘内什

Garuḍāsana 鸟王式

Gāyatrī mantra 歌雅特瑞曼陀罗

Go Mukhāsana 牛面式(亦称蝴蝶坐)

guṇa 德,属性,包括萨埵、罗阇和答磨

guru 古鲁,灵性导师

Halāsana 犁式

Hanumān 哈努曼,普拉那和虔信之神

Haṭha Yoga 哈达瑜伽,哈他瑜伽

Haṭha Yoga Pradīpikā 《哈达瑜伽之光》

homa (吠陀)火祭

iḍā 左脉

Indra 因陀罗,天帝

Īśvara 自在天,上帝,创造主

Īśvara praṇidhāna敬神,交托给神

Īśvari 神母,自在天的女性方面

jālandhara bandha 收颌收束法

Jānu Śīraṣsana 单腿背部伸展式,单腿前屈伸展式

japa 念诵

jaṭharāgni 胃火,消化力

jīva 吉瓦,个体灵魂

jīvātman 解脱灵魂

Jñāna Yoga 智慧瑜伽

jñānendriya 感觉器官

jyoti 光

jyotiṣa 吠陀占星学

kaivalya 解脱,独存

Kali 卡利女神

kāma 卡玛,欲望,爱欲

kapha 卡法(水)

Kāpila 迦毗罗,数论哲学之祖

kapālabhātī 圣光调息

kāraṇa śarīra因果身

karma 业,羯磨,行动

Karma Yoga 业瑜伽,行动瑜伽

karmendriya 行动器官

kīrtana 齐颂圣名,灵性唱颂,克尔坦纳

kleśa (心理的、精神的)痛苦,烦恼

kośa 鞘

Kṛṣṇa 克里希那,奎师那,黑天

kriyā yoga 克里亚瑜伽

Kukkuṭāsana 公鸡式

kuṇḍalinī 昆达里尼,灵能,拙火

Kūrmāsana 龟式

Lakṣmī 吉祥天女,拉克斯米

laya yoga拉雅瑜伽,消融瑜伽

mahā bandha 大收束法

mahat 大,觉,玛哈特,宇宙智性

mala 排泄物,废物

manas 末那,意,心意

maṇipūra 脐轮

manomaya kośa 心意鞘

mantra 曼陀罗,咒语

mantra yoga 曼陀罗瑜伽

mārga 道路,通道

marma 穴位

Matsyendrāsana 扭转式,鱼式

mauna 禁语,静默

māyā 摩耶,幻

Mayūrāsana 孔雀式

Mīmāṁsā 弥曼差派

mokṣa 解脱

mudrā 身印

mūla bandha会阴收束法

mūlādhāra 根轮,海底轮

mūrchā 眩晕住气法

nāda 秘音

nāḍī 经脉,气脉

nasya 鼻疗

Naṭarājāsana 舞王式

Nāvāsana 船式

nauli 瑙力

neti 涅涕(清洁鼻腔)

nidāna parivarjana 消除致病因素治疗

nirodha 控制

niyama 劝制

Nyāya 正理派

ojas 奥伽斯,卡法的生命能量

OM 唵

Pāda Hastāsana 前屈式

Padmāsana 莲花坐

pañca karma 五疗法(包括催吐法、通便法、灌肠法、鼻疗法和放血法)

paramātmā 超灵,至上自我

Parighāsana 门闩式

Parivṛtta Jānu Śīrṣāsana 头碰膝扭转前屈伸展坐式

Parivṛtta Trikoṇāsana 扭转三角式

Parvatāsana 山式

Paścimottānāsana 背部伸展式,坐立前屈式

Patañjali 帕坦伽利,钵颠阇利,《瑜伽经》编撰者

pathya vyavasthā 饮食和运动处方

piṅgalā 右脉

pitta 皮塔(火)

plāvini 漂浮住气法

prakṛti 原质,自然

pramāda 冷漠,粗心,缺乏热情,放逸,不培养导致三摩地的方法

prāṇa 普拉那,能量

prāṇa yoga 普拉那瑜伽,能量瑜伽

prāṇāgni 普拉那之火,生命之火

prāṇamaya kośa 能量鞘

prāṇavaha srotas 呼吸系统

prāṇāyāma 调息

prārthana 祈祷

Prasārita Pādottānāsana 双角式

pratyāhāra 制感

prema 爱,神圣之爱

pṛthvī 地,土

pūjā 崇拜(仪式性的)

puruṣa 普鲁沙,原人,内在之灵,神我

puruṣārtha 人生四个目标,包括法(dharma,达磨)、利(artha,财富)、欲(kama,欲望)和解脱

rāga 执着,吸引,贪恋

Rāja Yoga 胜王瑜伽

Rāja Kapotāsana 鸽王式

rajas 罗阇,激情

Rama 罗摩,毗湿奴的化身

rasa 罗萨,本质,血浆,汁

rasavaha srotas 循环系统

rasāyana 回春术,长寿科,保持和提升青春活力的方法

Ṛg Veda 《梨俱吠陀》

ṛṣi 仙人,吠陀圣人

ritucarya 季节养生

roga 疾病

sadvṛtta 伦理养生

sādhana 修行,灵修,修习

sahasrāra 顶轮

samādhi 三摩地

samakoṇāsana 直角式

samāna 平行气

saṁhitā 本集

saṁkalpa 意志,意图,动机

Sāṁkhya 数论哲学

saṁsaya 疑惑

saṁskāra 潜在业力

sanātana dharma 永恒达磨,永恒之法

saṇtoṣa 满足

Sarvāṅgāsana 肩倒立式

sat 存在

satsaṅga 同修,与圣者为伴,灵性联谊,萨德桑伽

sattva 萨埵,善良

sattvāvajaya 心理疗法

satya 真实,不说谎

Śavāsana 摊尸式

śakti 萨克谛,阴性能量

Śalabhāsana 蝗虫式

śāmana cikitsā 缓解疗法

Śaṅkara 商羯罗

śānti 和平,平静,尚谛

śiva 希瓦,纯粹意识,神圣能量

śukravaha srotas 生殖系统

Siddhāsana 至善坐(完美坐)

siddhi 悉地,神力,能量,成就,心理力量

Siṁhāsana 狮子坐

Śirṣāsana 头倒立

śītalī 清凉住气法(冷气住气法)

sītkāri 嘶声住气法

śodhana cikitsā 纯净疗法

soma 苏磨,神圣甘露

srotamsi 身体通道,人体共有十四个通道或系统,如消化系统、排泄系统

sthūla śarīra 粗身

styāna 懒散

sukhamāyuḥ 好的生活、舒适的生活、快乐的生活

sūkṣma śarīra精身

Sumeru āsana 顶峰式

sūrya bhedan 太阳脉贯穿法

Sūrya Namaskāra 拜日式,向太阳致敬式

Suśruta 妙闻,《妙闻本集》的作者

Suśruta saṁhitā 《妙闻本集》

suṣumna 中脉

svādhiṣṭāna 生殖轮

svādhyāya 研读

svastha 健康

svasthavṛtta 安住自我养生法,安住本性养生法

Svastikāsana 吉祥坐

tamas 答磨,愚昧

tanmātra 精微元素

tantra 坦特罗

tapas 苦行

tarpaṇa 塔怕那,供奉

tattva 真理,谛

tejas 特伽斯,皮塔的生命能量

Tiryaṅ Tāḍāsana 风吹树式

trāṭaka 一点凝视法

udāna 上行气

uḍḍīyāna bandha 收腹收束法

ujjāyī 乌加伊住气法(喉式呼吸法,最胜住气法)

Upaniṣad 《奥义书》

Ūrdhva Mukha Śvānāsana 上犬式

Uṣṭrāsana 骆驼式

Utkaṭāsana 幻椅式

Uttānāsana 站立前屈式

Utthita Lolāsana 铲斗式

Utthita Trikoṇāsana 三角伸展式

vairāgya 弃绝,不执

vājīkaraṇa 生育术,提高性活力的方法

Vakrāsana 简易脊柱扭转式

vak 圣言

vāsanā 习性

vaśiṣtha 瓦希斯塔,极裕仙人

vāta 瓦塔(风)

vāstu (印度)风水学,瓦斯督

vāyu 瓦予,风,风神,普拉纳的另一名字

Vaiśeṣika 胜论派

vayas 寿命

Veda 吠陀

Vedānta 吠檀多

Vedic Yoga 吠陀瑜伽

vihāra 生活方式

vijñānamaya kośa 智性鞘

vikṛti 疾病与不和谐

Vīrāsana 英雄坐

Vīrabhadrāsana ka 战士第一式

Vīrabhadrāsana kha 战士第二式

Vīrabhadrāsana ga 战士第三式

vṛtti 波动,心意波动,心念波动,思想波动

viśuddha 喉轮

Viṣṇu 毗湿奴,爱和保护的神性力量

Vṛkṣāsana 树式

Vṛścikāsana 蝎子式

vyādhi 疾病

vyāna 遍行气

yajña 祭祀

yama 禁制

yantra 央陀罗

Yoga 瑜伽

Yoga Sūtra 《瑜伽经》

yoga cikitsā 瑜伽疗法

yoga nidra 瑜伽休息术

yogi 瑜伽士

yogini 女瑜伽士

免责声明:本站所有文章内容,图片,视频等均是来源于用户投稿和互联网及文摘转载整编而成,不代表本站观点,不承担相关法律责任。其著作权各归其原作者或其出版社所有。如发现本站有涉嫌抄袭侵权/违法违规的内容,侵犯到您的权益,请在线联系站长,一经查实,本站将立刻删除。 本文来自网络,若有侵权,请联系删除,如若转载,请注明出处:https://haidsoft.com/182144.html

(0)
上一篇 2025-06-30 10:15
下一篇 2025-06-30 10:20

相关推荐

发表回复

您的邮箱地址不会被公开。 必填项已用 * 标注

关注微信